A 475-72 Gāyatrīhṛdaya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 475/72
Title: Gāyatrīhṛdaya
Dimensions: 24 x 9.7 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/459
Remarks:


Reel No. A 475-72 Inventory No. 22615

Title Gāyatrīhṛdaya

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x 9.7 cm

Folios 10

Lines per Folio 7–8

Foliation figures on the verso; in the upper left-hand margin under the abbreviation gā. hṛ. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 3/459

Manuscript Features

jānāmi nityaṃ tapanīyarūpiṇīṃ

dvijendra(sāccāta)vibhūṣaṇojvalaṃ ||

...

āvāyavyayāvāyavyānaur vāyavyayāvā || haro si pāpmānaṃ me viddhi || āsādityo brahma || (fol. 10r3–10v2)

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||       ||

śrīsāvitryai namaḥ ||

oṁ asya śrīgāyatri(!)hṛdayastotramaṃtrasya brahmā(!)viṣṇumahesvarā ṛṣayaḥ gāyatrī chando agnir devatā akāro bījaṃ ukāra śakti[r] makāra[ḥ] kīlakaṃ gāyatrī prītaye viniyogaḥ ||

vasiṣṭhaḥ ||

athāto vasiṣṭhaḥ svayaṃbhuvaṃ paripṛcchati || pṛcchāmi tvāṃ bhagavaṃtaṃ gāyatrīṃ tāṃ bho⟨ḥ⟩ nu brīhīti ||

brahmovāca ||

brahmajñānotpattiprakṛttiṃ vyākhyāsyāmaḥ || (fol. 1v1–4)

End

sarvatīrthasnāto bhavati | sarvavedajñātā bhavati | sarvakratuyajvā bhavati | abrahmacārī sabrahmacāri(!) bhavati | sahasralakṣagāyatrī-ājapyamānāyāḥ phalāni bhavanti || aṣṭau brāhmaṇān grāyahitvā brahmaloke mahīyate ||     || (fol. 10r1–3)

Colophon

iti gāyatrīhṛdayaṃ sampūrṇam abhūt ||    || (fol. 10r3)

Microfilm Details

Reel No. A 475/72

Date of Filming 07-01-1973

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 07-07-2009

Bibliography