A 475-72 Gāyatrīhṛdaya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 475/72
Title: Gāyatrīhṛdaya
Dimensions: 24 x 9.7 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/459
Remarks:
Reel No. A 475-72 Inventory No. 22615
Title Gāyatrīhṛdaya
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.0 x 9.7 cm
Folios 10
Lines per Folio 7–8
Foliation figures on the verso; in the upper left-hand margin under the abbreviation gā. hṛ. and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 3/459
Manuscript Features
jānāmi nityaṃ tapanīyarūpiṇīṃ
dvijendra(sāccāta)vibhūṣaṇojvalaṃ ||
...
āvāyavyayāvāyavyānaur vāyavyayāvā || haro si pāpmānaṃ me viddhi || āsādityo brahma || (fol. 10r3–10v2)
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
śrīsāvitryai namaḥ ||
oṁ asya śrīgāyatri(!)hṛdayastotramaṃtrasya brahmā(!)viṣṇumahesvarā ṛṣayaḥ gāyatrī chando agnir devatā akāro bījaṃ ukāra śakti[r] makāra[ḥ] kīlakaṃ gāyatrī prītaye viniyogaḥ ||
vasiṣṭhaḥ ||
athāto vasiṣṭhaḥ svayaṃbhuvaṃ paripṛcchati || pṛcchāmi tvāṃ bhagavaṃtaṃ gāyatrīṃ tāṃ bho⟨ḥ⟩ nu brīhīti ||
brahmovāca ||
brahmajñānotpattiprakṛttiṃ vyākhyāsyāmaḥ || (fol. 1v1–4)
End
sarvatīrthasnāto bhavati | sarvavedajñātā bhavati | sarvakratuyajvā bhavati | abrahmacārī sabrahmacāri(!) bhavati | sahasralakṣagāyatrī-ājapyamānāyāḥ phalāni bhavanti || aṣṭau brāhmaṇān grāyahitvā brahmaloke mahīyate || || (fol. 10r1–3)
Colophon
iti gāyatrīhṛdayaṃ sampūrṇam abhūt || || (fol. 10r3)
Microfilm Details
Reel No. A 475/72
Date of Filming 07-01-1973
Exposures 13
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 07-07-2009
Bibliography